How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

गणाराट पातु जिह्वायामबिस्टाबीह शक्तिबी: सहा

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।



ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३॥

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము.



ऊर्ध्व पातु विधाता च पाताले नन्दको click here विभुः।

Report this wiki page